Saturday, June 18, 2016

Sanskrit blog: Chandrika (A Fairy tale)-42

चन्द्रिका-४२

दृष्टिप्रसूनैरनुरागसौरभैः
तामर्चमर्चं प्रथमानयौवनाः ।
स्थिताः ध्वजालङ्कृतराजपद्धतौ
न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥

कन्याः कुलीनाः गुणरूपशोभिताः
समानकामाः नृपपुत्रलोभने ।
म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां
कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥

कस्यात्मजेयं नरपस्य सुन्दरी
कुतो रथोऽयं सुरयानसन्निभः ।
यदीक्षते राजसुतो मनागिमां
भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥
- - - - 

No comments:

Post a Comment