Saturday, February 27, 2016

Sanskrit blog: Chandrika (A Fairy tale)-26

चन्द्रिका-२६

चन्द्रिकां स्वनिलयेत्वसहायां
मित्रभावमधिगम्य ययाचे ।
कोऽपि सुन्दरतनुः तनुरूपः
स्वेच्छयाश्रयमुपेत्य बिडालः ॥ १०८ ॥

मोहकध्वनिमदम्यविलासं
स्निग्धशुभ्रमृदुरोमविशिष्टम् ।
चन्द्रिका स्वसखायमवेदीत्
तुल्यशीलविषयेषु सुसख्यम् ॥ १०९ ॥

चन्द्रिकामनुसरन्गृहकार्ये
व्यापृतां मृदुपदैरनिशं सः ।
मावमाविति वदन् दरभीतः
पृच्छतीव न ददासि पयः किम्? ॥ ११० ॥

चन्द्रिका यदि ददाति न दुग्धं
सत्वरं पदतले वनितायाः ।
प्रश्रितं विलुठति स्म बुभुक्षुः
प्रेमचोदकदृशः परिषिञ्चन् ॥ १११ ॥
- - - - 

No comments:

Post a Comment