Saturday, February 13, 2016

Sanskrit blog: Chandrika (A fairy tale)-24

चन्द्रिका-२४

सर्वं कार्यं चित्तवेगात् समाप्तं
पश्यन्त्या वै श्लाघिता सा विमात्रा ।
देव्याः कारुण्याम्बुधेः तत्कटाक्षात्
वृत्तं कार्यं हीति नावेत् कला सा ॥ १०० ॥
xxx
मन्त्रहूतविबुधस्त्रियमाप्तां
संकटाग्निशमनेऽतिसमर्थाम्।
मातरं स्वबलदां गणयन्ती
चन्द्रिकाथ दिनकर्मसु मग्ना ॥ १०१ ॥

चित्ततृप्तिरभजत् कृतकृत्यां
शान्तता भुवमिवाशु दिनान्ते ।
चन्द्रिकां स्मितमुखीं सुकुमारीं
एणपोतनिभचञ्चलदृष्टिम् ॥ १०२ ॥

दास्यवृत्त्युचितवस्त्रवसाना-
प्यार्यभोग्यरुचिरूपगुणाढ्या ।
पश्यतां सपदि गण्यजनानां

मानसं मृदुमतिः प्रममन्थ ॥ १०३ ॥
- - - - 

No comments:

Post a Comment