Saturday, February 20, 2016

Sanskrit blog: Chandrika (A Fairy tale)-25

चन्द्रिका-२५ 

दास्यभावमनुसृत्य विमातुः
पुत्रिकामनुचरत्यतिदृप्ताम् ।
चन्द्रिका यदि पुरस्य युवानः
तां निशातनयनैः प्रपिबन्ति ॥ १०४ ॥

कुन्तलालकतरङ्गविलासं
पश्यतो युवजनस्य तरुण्याः ।
मानसेऽपि जनयत्यनिवार्यं
वीचिजालमभिलाषमनोज्ञम् ॥ १०५ ॥

मन्थरालसगतिर्वनितायाः
सुप्तकाममनयत्तरुणानाम् ।
जागरस्थितिमनूह्यविधायां
मन्मथस्य तरुणेषु हि दृष्टिः ॥ १०६ ॥

मण्डितापि वसनैर्बहुमूल्यैः
आत्मजा तु शुशुभे न कलायाः ।
मत्सराविलमतिर्विजगर्हे
चन्द्रिकां युवजने निरतेति ॥ १०७ ॥
- - - - 

No comments:

Post a Comment