Saturday, March 5, 2016

Sanskrit blog: Chandrika (A Fairy tale)-27

चन्द्रिका_२७

दीयते यदि पयो निजपात्रे
सत्वरं पिबति मीलितनेत्रः ।
चिन्तयन्निव धरा लयमीयात्
तेन किं मम पयो यदि लब्धम् ॥ ११२ ॥

चन्द्रिकाङ्कमधिरुह्य दिनान्ते
कन्दुकाकृतिमवाप्य स शेते ।
मूकजन्तुरनुरागनिबद्धः
स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३ ॥

मूषकान् निशि हिनस्ति सखेलं
पाककोष्ठविघसादनदक्षान् ।
प्रीणयन् स्वकलया निजगोप्त्रीं
चन्द्रिकां सपदि मूषकभीताम् ॥ ११४ ॥

इत्थमीप्सितपरस्परबन्धौ
तौ दिनान्क्षपयतः कृतकृत्यौ ।
कोऽ‍वगच्छति हरेरभिलाषं
मित्रताह्यसहजापि सुखान्ता ॥ ११५ ॥
- - - - 

No comments:

Post a Comment