Saturday, February 6, 2016

Sanskrit blog: Chandrika (A Fairy tale)-23

चन्द्रिका-२३

पात्राण्यासन् प्रस्फुरद्वज्रशोभी-
न्यग्रेऽपूर्वस्वच्छवासांस्यभूवन् ।
स्वच्छः धौतः पाकशालातलश्च
सन्निर्वृत्तं दुष्करं कार्यजातम् ॥ ९६ ॥

दृष्ट्वा सर्वं तत्परावृत्तवक्त्रा
देव्यै तस्यां दर्शयन्त्यां क्षणेन ।
अन्तर्धानं दिव्यरूपागमत्सा
संवृष्याभ्रं व्योम वै द्राक् जहाति ॥ ९७ ॥

सम्पन्नं कार्त्स्न्येन कर्मेति तृप्ता
देवी याता दृक्पथादित्यतुष्टा ।
द्वन्द्वेनेत्थं बाधिता चन्द्रिका सा
मन्त्रं व्यर्थं क्षुद्रकार्ये शुशोच ॥ ९८ ॥

मन्त्रः पूतः द्विर्विवेकात्प्रयोज्यः
यस्मात्यावज्जीवमानन्दलाभः ।
भूयादित्यालोचयत्सम्यगेवं
बध्नन्त्यज्ञाः मक्षिकाः स्थूलरज्ज्वा ॥ ९९ ॥
- - - - 

No comments:

Post a Comment