Saturday, November 7, 2015

Sanskrit blog: Chandrika ( A fairy tale)-10

चन्द्रिका-१०

एकदाथ नगरस्य वाटिकां
कामदिग्धमनसा स वाणिजः ।
संचचार निभृतं यदृच्छया
कांश्चन स्त्रियमपश्यदागताम् ॥ ४४ ॥

सापि तं मुहुरवेक्ष्य वाणिजं
क्षौमवस्त्रवररत्नभूषितम् ।
स्वेङ्गितप्रकटने ह्यशक्ततां
प्राप्य पादपतलं गता ह्रिया ॥ ४५ ॥

ऐक्षत प्रकटसंगमेच्छया
वाणिजःपृथुनितम्बशालिनीं।
मध्यमे वयसि संस्थितां स्त्रियं
भामिनीमतनुसंहतस्तनीम् ॥ ४६ ॥

चूष्यवस्त्विव हि योषितो वपुः
निर्निमेषनयनेन पीयते ।
तस्य वीक्षणविधानलज्जिता
दृष्टिपातमवनौ करोति सा ॥ ४७ ॥

आससाद मदनाभिपीडितो
तां स्त्रियं विटपिमूलवर्तिनीम् ।
कासि देवि वद जन्म कुत्र ते  
इत्यपृच्छदबलां स वाणिजः ॥ ४८ ॥

मत्पिता दिवमगात् पुरैव मा-
मात्मजासहितनष्टभर्तृकाम् ।
विद्ध्यनाथवनितां कलाभिधा-
मित्युवाच ललनामणिः ह्रिया ॥ ४९ ॥
- - - - 

No comments:

Post a Comment