Saturday, November 21, 2015

Sanskrit blog: Chandrika (A fairy tale)-12

चन्द्रिका-१२ 

अपूर्णकामः स समानकामां
गान्धर्वमार्गप्रगृहीतपाणिः ।
द्वितीयभार्यां तनुजाद्वितीयां
सुनन्दनः स्वालयमानिनाय ॥ ५४ ॥

दाम्पत्यसौख्ये निरतौ प्रकामं
तौ दम्पती यापयतः स्म कालम् ।
सखीं स्वसारं सुमुखीमुमाख्यां    
लब्ध्वाऽतुषद्विस्मितचन्द्रिकापि ॥ ५५ ॥ 

अन्योन्यसङ्गात्प्रथमानहर्षे
सख्यौ सदा द्वे ऽचरतां नगर्याम् ।
तयोर्विहाराध्ययनानि चापि
परस्परोपस्थितिमाश्रितानि ॥ ५६ ॥

दिनेषु गच्छत्सु धनार्जनार्थं
वणिग्जगामान्यपुरीं कदाचित् ।
लुण्टाकवर्गैरभिहन्यमानः
तत्रार्दितो जीवितमुत्ससर्ज ॥ ५७ ॥
  
सौदामनीघातनिभं कठोरं
वृत्तान्तमाकर्ण्य मृतेः स्वभर्तुः |
पपात सद्यो भुवि मन्दभाग्या

चक्रन्द चोच्चैः शिशुवत् कला सा ॥ ५८ ॥ 
- - - -  

No comments:

Post a Comment