Saturday, November 14, 2015

Sanskrit blog: Chandrika (A fairy tale)-11

चन्द्रिका-११

मामवेहि वणिजं सुनन्दनं
प्राप्तवित्तबलवैभवं जनम् ।
गेहिनी मम गता दिवं रुजा
मां विहाय तनयां च दुःखिताम् ॥ ५० ॥  

भामिनि त्वदनुरागयाचकं
मां वृणीष्व ससुखं सह त्वया
मद्गृहे तव सुता च वत्स्यती-
त्यब्रवीत्स ललनां सुनन्दनः ॥ ५१ ॥

तस्य रूपविभवैश्च मोहिता
पञ्चबाणविशिखाभिपीडिता ।
कामवह्निशमनार्थमादृता
स्वीचकार वचनं रतार्थिनः ॥ ५२ ॥

आलिलिङ्ग सुदृढं स कामिनीं
तं चुचुम्ब वदनेऽनपत्रपा ।
तत्क्षणादभवतां परस्परं
कामतर्पणविधौ सहायकौ ॥ ५३ ॥
- - - -

No comments:

Post a Comment