Saturday, September 27, 2014

Sanskrit blog: Humour-106

हास्यसीकरः-१०६



परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत्,“भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि” ।

स्वामिनी सगर्वमपृच्छत्, “वृद्धिः कुतः?” ।

परिचारिका प्रत्यवदत्, “भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा” ।

स्वामिनी रुष्टा अपृच्छत्, “को वदति त्वं चतुरतरा इति?” ।

परिचारिका: “भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा”।

स्वामिनी: “मृषा खलु। को वदति इत्थम्?”

परिचारिका: “भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।“

स्वामिनी (सरोषम्) “ हञ्जे! पुनः मम भर्ता अवदत् किम्?”

परिचारिका: “नहि, नहि, भवत्याः निष्कुटपालकः अवदत्” ।

स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, “भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?”
- - - -    

No comments:

Post a Comment