Saturday, September 6, 2014

Sanskrit blog: Conversations between a couple-10

पतिपत्नीसंलापः-१०



कच्चित्प्रिय स्मरसि पौत्रविवाहकाले
मय्यामयेन नितरां परिपीडितायाम् ।
शुश्रूषणे मम रतस्त्वमभूः नितान्तम्
आवां विना परिणयः खलु सन्निवृत्तः ॥ ४१ ॥

कच्चित् प्रिये स्मरसि मां सुदृढद्विजालि-
युक्तं कठोरचणकाशनकर्मदक्षम् ।
अद्यास्म्यहो चटकवत् रदनैर्विहीनः
कालस्य निष्ठुरगतिः न कदापि रुद्धा ॥ ४२ ॥

कच्चित् प्रिय स्मरसि मां ससुखं पचन्तीम्
विंशद्विधान् दशजनोचितभक्ष्यभोज्यान् ।
अद्यावयोः अशनपाचनकर्म एव
कृच्छ्रं प्रयासबहुलं प्रतिभाति हन्त ॥ ४३ ॥
- - - -

No comments:

Post a Comment