Saturday, March 30, 2013

Sanskrit blog: Humour-69

हास्यसीकरः-६९
परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि । तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्? । भिक्षाम् कवलयन् परिव्राजकः अवदत्, अयि भोः! निरशनव्रतं समाचरम् इति ।
- - - - 

No comments:

Post a Comment