Saturday, November 24, 2012

Sanskrit blog: Mahatma Gandhi and his sandal



महात्मा गान्धिः तस्य उपानच्च
महात्मा गान्धिः कदाचन रेल्-याने प्रयाति स्म । रेल्-प्रकोष्ठस्य द्वारि तिष्ठन् बहिः प्रकृतिसौन्दर्यमनुभवन् आसीत् । सपदि तस्य उपानदेका पादात् निरगलत् रेलयानात् अपततच्च । गान्धिवर्यः झटिति अन्यामुपानहं च पादात् विमोच्य बहिः प्राक्षिपत् । तस्य सहचरः तमपृच्छत्, आर्य, कुतस्त्वया अन्या उपानदपि बहिः प्रक्षिप्ता? । गान्धिवर्यः विहस्य अवदत्, एकया उपानहा मम किं कार्यम्? यदि कश्चन बहिः उपानहौ पश्यति, तस्मै ते उपयुक्ते भवेताम् इति । 
- - - - 

No comments:

Post a Comment