Tuesday, November 13, 2012

Sanskrit blog: Festival of lights-2

दीपोत्सवः-२

आस्फोटयन् स्फोटकरान् सलीलम्
सशब्दधूमाग्निषु मोदमानाः |
पोगण्डसंघा जनयन्ति भीतिम्
वृद्धेषु बालासु तथार्भकेषु ॥ ७ ॥

कन्या रताः सुन्दररङ्गवल्ली-
-निरूपणे दैवतमन्दिरेषु ।
रथ्यासु गेहेषु चतुष्पथेषु
प्रदर्शयन्त्यः स्वकलासु कौशलम् ॥ ८ ॥


रजोप्रमृष्टाः चिरदीपपादपाः
भजन्ति नूत्नां विरजस्स्फुरत्प्रभाम् ।
गृहाग्रदेशे नवदीपशृङ्खलाः
नक्षत्रशोभाः निशि संप्रदीपिताः ॥ ९ ॥

कान्तां नवोढां रमणः प्रसादयन्
उपायनैराभरणैर्दुकूलैः ।
मिथो रतेच्छां मदनेषुविद्धः
दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १० ॥

लक्ष्मीं समस्तद्रविणप्रदात्रीम्
तस्याः कटाक्षं हृदि याचमानाः ।
भजन्ति भक्त्यापणिका विपण्याम्
श्रेयस्करी सैव सदा जनानाम् ॥ ११ ॥

नव्यं दुकूलं च विभूषणं च
भर्त्रा प्रदत्तं परिधाय साध्वी ।
स्वाद्यानि भक्ष्याणि विधातुकामा
महानसे कार्यरताऽऽप्रदोषम् ॥ १२ ॥

विद्युत्प्रदीपावलिदीप्तसौधाः
मुष्णन्ति कान्तिं खलु देवपुर्याः ।
सर्वत्र लोको मुदितः प्रहृष्टः
दीपावलीपर्वणि संप्रवृत्ते ॥ १३ ॥
- - - - 
 

No comments:

Post a Comment