Friday, March 16, 2012

Sanskrit blog: "Where the mind is without fear"

मम ब्लाग्-रचनायाः प्रथमवर्षः अद्य समाप्तः । अस्मिन्नवसरे गुरुदेवस्य रबीन्द्रनाथ ठाकुरस्य प्रथितगीतस्य यस्य प्रथमपङ्क्तिः आङ्ग्लभाषायां “Where the mind is without fear” इति वर्तते तस्य संस्कृतच्छायानुवादं सहर्षं प्रस्तौमि ।

शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतम् ।
ज्ञानं मुक्तं  न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् ।
वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ।
आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः।।

नीचाचाराभिधमरुतले सद्विवेकस्य धारा
नष्टा नैवाविरतविकसत्भावनाकार्यशीलम्
चेतो यत्र त्वदमितदयया भास्वरे तत्र नाके
स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ।।
अन्वयः : यत्र शीर्षं अनवनमितम् अस्ति, यत्र चित्तं तु अभीतम्, (यत्र) ज्ञानं मुक्तम्, जगत् अखिलं क्षुद्रभित्तिप्रभिन्नं न, यत्र वाणी सदा एव सत्यगर्भात् हृदः प्रवहति, यत्र कार्यप्रवृत्तिः सदा आ-नैपुण्यं प्रभवति, (यत्र) सद्विवेकस्य धारा नीच-आचार-अभिध-मरुतले न नष्टा एव, यत्र चेतः त्वत्-अमित-दयया अविरत-विकसत्-भावना-कार्य-शीलम्, तत्र स्वातन्त्र्याख्ये भास्वरे नाके हे जनक मे भारतं जाग्रतं कुरु ।

English text
Where the mind is without fear and the head is held high;
Where knowledge is free;
Where the world has not been broken up into fragments by narrow domestic walls;
Where words come out from the depth of truth;
Where tireless striving stretches its arms towards perfection;
Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;
Where the mind is led forward by thee into ever-widening thought and action --
Into that heaven of freedom, my Father, let my country awake.[1]
Bengali Text
চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবসশর্বরী
বসুধারে রাখে নাই খণ্ড ক্ষুদ্র করি,
যেথা বাক্য হৃদয়ের উত্‍‌সমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বারিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধারা ধায়
অজস্র সহস্রবিধ চরিতার্থতায়,
যেথা তুচ্ছ আচারের মরুবালুরাশি
বিচারের স্রোতঃপথ ফেলে নাই গ্রাসি---
পৌরুষেরে করে নি শতধা, নিত্য যেথা
তুমি সর্ব কর্ম চিন্তা আনন্দের নেতা,
নিজ হস্তে নির্দয় আঘাত করি, পিতঃ,
ভারতেরে সেই স্বর্গে করো জাগরিত
- - - -

No comments:

Post a Comment