Saturday, March 10, 2012

Sanskrit blog: Love's Philosophy


अनुरागतत्त्वम्
स्रोतांसि नद्या सह संगतानि
नदी समेता खलु सागरेण ।
श्लिष्यन्ति वाता गगने परस्परम्
चिराय युक्ता कमनीयरागैः ॥

एकाकिनो केऽत्र भवन्ति लोके
प्रायेण सर्वेऽपि मिथो मिलन्ति ।
सैवेश्वरेच्छा यदि सत्यमेतत्
त्वया सहाहं न कथं मिलेयम् ॥ 

चुम्बन्ति शैला गगनं तरंगाः
अन्योन्यमालिङ्ग्य जले भ्रमन्ति ।
पुष्पं न किंचित् सहते ह्यवज्ञाम्
यद्यन्यपुष्पेण तिरस्कृतं चेत् ॥


श्लिष्टा धरा सूर्यकरैः सुगाढम्
पाथोनिधिं चुम्बति चन्द्ररश्मिः ।
व्यर्थानि तान्यत्र हि चुम्बनानि
न चुम्बसि त्वं यदि मामिदानीम् ॥ 

A rough rendering of PB Shelley’s
Love’s Philosophy

The fountains mingle with the river,
And the rivers with the ocean;
The winds of heaven mix forever,
With a sweet emotion;
Nothing in the world is single;
All things by a law divine
In one another's being mingle;--
Why not I with thine?
See! the mountains kiss high heaven,
And the waves clasp one another;
No sister flower would be forgiven,
If it disdained it's brother;
And the sunlight clasps the earth,
And the moonbeams kiss the sea;--
What are all these kissings worth,
If thou kiss not me?
- - - - 

No comments:

Post a Comment