Monday, February 27, 2012

Sanskrit blog: Global Village

जगद्ग्रामः
यदि जगत् शतनराध्युषितः ग्रामः अभविष्यत् तदा तत्र सप्तपञ्चाशत् एष्या महाद्वीपवासिनः एकविंशतिः यूरोप् महाद्वीपवासिनः चतुर्दश पाश्चात्यार्धगोलवासिनः अष्ट आफ़्रिकामहाद्वीपवासिनः अभविष्यन् । तत्र द्विपञ्चाशत् स्त्रियः अष्टचत्वारिंशत् पुरुषाः च भवेयुः । सप्तत्यश्वेतवर्णीयाः त्रिंशत् श्वेतवर्णीयाः च भवेयुः । केवलं षण्णराः जगतः श्रियः शते एकोनषष्ट्यंशस्य प्रभवः भवेयुः । ते सर्वे अमेरिकावासिनश्च । हन्त, अशीतिनराः उचितगृहहीनाः सप्ततिनराः अनक्षराः पञ्चाशन्नराः अपुष्टाश्च। 
- - - - 

No comments:

Post a Comment