Saturday, April 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-19


विज्ञानसंंस्कृतिः-१९

माक्स्-प्लान्कवर्यो निरदिशत् स्वमेधसा
ऊर्जाप्रसारणं खण्डशो भवतीति
मूलतत्त्वं येन भौतविज्ञानस्य
नूत्नमार्गोऽभवत् खण्डवादस्य वै
बीजवापनमभूत् स्मरन्तो तां कृतिम्
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २० ॥
- - - - 

Saturday, April 18, 2015

Sanskrit blog: An Ode to Scientific Spirit-18

विज्ञानसंस्कृतिः-१८

कान्तीयवैद्युतक्षेत्रयोर्वीचयो
आकाशमाध्यमे ज्योतिषो वेगेन
विसरन्ति दीप्तिरपि तदभिन्नवीचिर्हि
इति महासिद्धान्तमावृणोत् निशितधीः
जेम्स् क्लर्क माक्स्वलो संस्मृत्य तं मुदा
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १९ ॥
- - - - 

Saturday, April 11, 2015

Sanskrit blog: An Ode to Scientific Spirit-17

विज्ञानसंस्कृतिः-१७

मेण्डलीफ्नामरसशास्त्रवित् पाणिनेः
वर्णमालाक्रमात्स्फुरितधीः व्यरचयत्
मूलवस्त्वणुभारमनुसृत्य समुचितम्
क्रमबद्धगुणगणाधृतफलकमद्भुतम्
येन नवमूलवस्त्वस्तित्वमवगतम्
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १८ ॥
- - - - 

Saturday, April 4, 2015

Sanskrit blog: An Ode to Scientific Spirit-16

विज्ञानसंस्कृतिः-१६

योहान्न मेन्डलः क्रैस्तधर्मार्चकः
सस्यरोपणविधौ यन्त्रितपरीक्षणान्
निर्वाह्य वंशानुगतगुणानां विधीन्
सम्यङ्न्यरूपयत् हन्त स्वजीविते
ख्यातिं न लब्धवान् तद्गुणान् संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १७ ॥
- - - - 

Saturday, March 28, 2015

Sanskrit blog: An Ode to the Scientific Spirit-15

विज्ञानसंस्कृतिः-१५

सूक्ष्मविषकृमिभिर्ह्यनेकरोगोद्भवो
भवतीति साधितं सूक्ष्मप्रयोगैश्च
निःशक्तकृमिमूलभेषजान्युपयुज्य
नैकरोगा येन वारिता प्रथमतो
तं लूयिपेस्चरं संस्मृत्य सादरम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १६ ॥
- - - - 

Friday, March 20, 2015

Sanskrit blog: Ugadi (Lunar New Year) greetings

नववर्षशुभाकाङ्क्षा
      पुष्पामोदैः मनोज्ञैः श्रुतिमधुररवैः कूजितैः कोकिलानां 
      रम्यैः चूतप्ररोहैः हरितदलमयैः तर्पयन् मानसं नः ।
      संप्राप्ते चैत्रमासे मृदुपवनहिते नव्यवर्षे वसन्ते  
      आवर्षान्तं मुकुन्दः प्रदिशतु कृपया मङ्गलं चेतनानाम् ॥

While at the beginning of the year in the month of Chaitra which is having a pleasant breeze, spring has arrived bringing happiness to us with beautiful mango sprouts full of green leaves, with pleasant fragrance of flowers and with the cooing of cuckoos pleasant to the ears, May Lord Mukunda be kind enough to bring auspiciousness to all beings through out the year.

Saturday, March 14, 2015

Sanskrit blog: An Ode to Scientific Spirit-14

विज्ञानसंस्कृतिः-१४

करसहस्राद् यन्त्रमेकं समर्थं हि
तैलखनिजाङ्गारबाष्पचालितमहो
द्रुतगतौ प्रचलन्ति यानानि खे जले
भूमौ च यैर्निर्मितानि नैपुण्येन
तान् कर्मयोगिनो संस्मृत्य सविनयम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १५ ॥
- - - -   

Saturday, March 7, 2015

Sanskrit blog: An Ode to Scientific Spirit-13

विज्ञानसंस्कृतिः-१३

प्राकृतिकचयनाद् हि जीववैविध्यमिति
विज्ञानपरिवर्तकं तत्त्वमकथयत्
संगृह्य जन्तून्स्तदस्थ्यादिशेषान्श्च
पाषाणभूतान्श्च विज्ञानशेखरः
तं डार्विनं चार्लसाभिधं संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १४ ॥
- - - - 

Saturday, February 28, 2015

Sanskrit blog: An Ode to Scientific Spirit-12

विज्ञानसंस्कृतिः-१२

मैकेलफारडे इति नाम यस्य यो
चलदयस्कान्तस्य निकटे स्थिते लोह-
सूत्रे तडिच्छक्तिरनुभूयते इति
प्रोद्योगपरिवर्तकं तत्त्वमकथयत्
तं लोहकारस्य तनयं प्रशस्य भोः

तज्ज्ञानसम्स्कृतेस्ताडयत जयडिंडिमम् ॥ १३ ॥
- - - -   

Saturday, February 21, 2015

Sanskrit blog: An Ode to Scientific Spirit-11

विज्ञानसंस्कृतिः-११
डाल्टनमहाशयं यो मूलवस्तूनि
समगुणैः परमाणुभिः कृतानीत्युचित-
भिन्नपरमाणुसंयोगात् हि संयुक्त-
वस्तूनि सिध्यन्ति चेत्याह संस्मृत्य

रसशास्त्रवर्धनाग्रेसरं ज्ञानिनम् 
तद्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १२ ॥
- - - -