Sunday, January 22, 2017

Sanskrot blog: Chandrika ( A Fairy tale)-73

चन्द्रिका-७३
  एकाकिनी नु कथमेषि विहाय पुत्र्यौ
मा गा इह क्षपय कालमिति ब्रुवन्तीम्।        
पुत्रीमुमामवदतीप्सितनिर्णयां माम्
  रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९ ॥
श्रुत्वा स्पष्टं गिरिवदचलं निश्चयं तं कलायाः
तस्या अङ्कं प्रति निरगमत् चन्द्रिकाङ्कात् बिडालः ।
एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं
      तिर्यक्जन्तुः स्वऋजुचरितैः दर्शयेत् तत्त्वमार्गम् ॥ २६० ॥
  मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
  भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
  राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
  भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१ ॥

चन्द्रिकाख्यं खण्डकाव्यं सम्पूर्णम्
     - - - - 

No comments:

Post a Comment