Saturday, January 23, 2016

Sanskrit blog: Chandrika (A Fairy tale)-21

चन्द्रिका-२१

एकान्ते सा साधुवर्योपदिष्टं
मन्त्रं भक्त्या कौतुकाक्रान्तचित्ता ।
नेत्रे रक्ते मीलयन्ती जजाप
तापग्रस्ता बद्धपद्मासनार्ता ॥ ८८ ॥

मन्त्रं सञ्जप्यादरेणाञ्जलिं च
बद्ध्वा चक्षुष्यायताक्ष्युन्मिमील ।
यावत्तावत्काचनाप्राकृता स्त्री
प्रत्यक्षाभूत्बिभ्रती दिव्यदीप्तिम् ॥ ८९ ॥

ज्योत्स्नाशुभ्रस्मेरवक्त्रा बभासे
देवी काष्ठाः दीपयन्ती स्वकान्त्या ।
नेत्राभ्यां कारुण्यपीयूषधारां
सिञ्चन्त्यार्तक्लेशसन्तापहन्त्रीम् ॥ ९० ॥   

मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैः
वात्सल्याक्तप्रेमपूर्णैर्वचोभिः ।
वीणानादान्मञ्जुलैः सान्त्वयन्ती
भीतां कन्यां दिव्ययोषित् बभाषे ॥ ९१ ॥
- - - - 

No comments:

Post a Comment