Saturday, October 25, 2014

Sanskrit blog: Humour-108

हास्यसीकरः-१०८



ब्रह्मदत्तः वदान्यः इति प्रख्यातः आसीत् । कश्चन पुरुषः ब्रह्मदत्तस्य गृहमागत्य ब्रह्मदत्तमवदत्, “आर्य! भवान् दयालुः दानपरः इति मम श्रितिपथमागतम् । अतः त्वां प्रार्थयामि । कश्चन निर्गतिकः कुटुम्बकः कृच्छ्रे पतितः अस्ति । यदि सः स्वगृहस्य शतरूप्यकमितं मासिकभाटकं श्वः पूर्वं गृहस्वामिने न दास्यति चेत् गृहस्वामिना गृहात् कुटुम्बसहितं सः निष्कासितः भविष्यति । दीनबन्धुं भवन्तं तस्य साहाय्यं कर्तुं प्रार्थयामि । भवान् कृपां करोतु“ इति । वदन्नेव रोदितुमपि प्रारभत । ब्रह्मदत्तः तं आश्वास्य, “आर्य! निस्संशयं तव मित्रस्य साहाय्यं करोमि । भवान् कः?” आगन्तुकः रुदन्नेव अवदत्, “भोः! अहं तस्य गृहस्वामी अस्मि” ।   
- - - - 

No comments:

Post a Comment