Saturday, November 1, 2014

Sanskrit blog: Song of a bullock cart driver-2

शाकटिकगीतम्-२



तोत्रेणाहं नैव वां ताडयामि
तोत्रंह्येतत् भीषणार्थम् कदाचित् ।
स्तोत्रप्रीता प्राणिनोऽपीति गाथा
यातं गावौ यातमध्वा सुदीर्घः ॥ ६ ॥

शम्भोर्यानं तूक्षसङ्घप्रधानः
सर्वे पूर्वं मन्दिरे शङ्करस्य ।
सेवन्ते यं तत्परं वै गिरीशम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ७ ॥

श्रेष्ठा पुम्सः पुंगवत्वं भजन्ते
युष्मद्भाग्यं जन्मना साधितं तत्।
विध्यन्तौ वां रम्यशृङ्गैः सिताभ्रम् 
यातं गावौ यातमध्वा सुदीर्घः ॥ ८ ॥

गेहे पत्नी प्रेक्षमाणा सकामम्
श्रुत्वा युष्मद्किङ्किणीमञ्जुनादम् ।
द्वार्यानेता मार्जनायाम्बुकुम्भम्
यातं गावौ यातमध्वा सुगम्यः ॥ ९ ॥

ग्रामं गत्वा स्नापयाम्यापगायाम्
स्वच्छे नीरे क्षालयित्वा शरीरे ।
अध्वक्लेशं मुञ्चतं शीघ्रमेव
यातं गावौ यातमध्वा सुगम्यः ॥ १० ॥
- - - - 

No comments:

Post a Comment