Friday, July 25, 2014

Sanskrit blog:Conversations between a couple-8

पतिपत्नीसंलापः-८

कच्चित् प्रिय स्मरसि दारपरिग्रहार्थं
पुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन्
पुत्रे त्वदुद्धृतवधूषु न जातमोहे
तत्प्रेमपात्रललनां स्व्यकरोः स्नुषात्वे ॥ ३६ ॥

कच्चित् प्रिये स्मरसि मातृधरां विहाय
पत्न्या सह स्वनवसौख्यसुधावसिक्तः ।
पुत्रो विमानगमनोत्सुकतापरीतः

त्वां मातरं किल न किञ्चिदपि न्यगादीत् ॥ ३७ ॥
- - - -  

No comments:

Post a Comment