Saturday, August 9, 2014

Sanskrit blog: Humour-103

हास्यसीकरः-१०३

पतिः पत्नीं वदति, “प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्” इति ।
पत्नी वदति, “अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति ।“
पतिः, “अहं सर्वं जानामि” ।
पत्नी , “अथ कुतः मित्रम् आह्वयः?”

पतिः, “ मुग्धः सः परिणेतुं वाञ्छति” ।
- - - - 

No comments:

Post a Comment