Friday, July 11, 2014

Sanskrit blog: Humour-102

हास्यसीकरः-१०२

कार्-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, “प्रभो! त्वत्कृपया यदि कार्-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि” इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, “विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः” इति ।  
- - - - 

No comments:

Post a Comment