Saturday, August 31, 2013

Sanskrit blog: Humour-80

हास्यसीकरः-८०
मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् ।
“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥
आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।
“रे रे मूषिक! कथय  क्व त्वं क्व मृगराजो भ्राता ॥“
मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यम् कृपया ।

अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥
- - - - 

No comments:

Post a Comment