Thursday, December 22, 2011

Sanskrit blog: Humour-37

हास्यसीकरः-३७
वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु इति। द्वितीयः अवदत्, तव वैद्यस्य विषये किं भणसि? इति । प्रथमः प्रत्यवदत्, यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि इति ।
- - - - 

No comments:

Post a Comment