Saturday, October 22, 2016

Sanskrit blog : Chandrika (A Fairy tale)-60

चन्द्रिका-६०

तनये तव वाञ्छितं प्रपूर्णं
सकलं स्थास्यति सृष्टमत्र तावत् ।
नववस्त्रविभूषणानि राजा
सुखितो दास्यति वो शुभाय यावत् ॥ २२० ॥

इति यावदुवाच दिव्ययोषित्
क्षणदेव प्रसभंह्यभूददृश्या ।
अनिरीक्ष्यगतेन तावदेव
प्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१ ॥

उमया सह लज्जिता विमाता
प्रसमीक्ष्याचरणं हि चन्द्रिकायाः ।
अपकारकृतां कृतोपकारः
बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२ ॥
- - - - 

No comments:

Post a Comment