Saturday, October 1, 2016

Sanskrit blog: Chandrika (A Fairy tale)-57

चन्द्रिका-५७

शृणुत क्षितिपालयं व्रजामि
प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः
इति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥

प्रमदाऽतुलभक्तिभावपूर्णा
मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे
रहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥

सपदि स्मिततोयसिक्तवक्त्रा
विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं
अनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥
- - - -

No comments:

Post a Comment