Saturday, September 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-55

चन्द्रिका-५५

तदनु चन्द्रिकया स्वमनोरथः
स्खलितवाचि गदितः कलां प्रति ।
यदि यते परिधातुमुपानहं
सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥

अयि कथं कृपणा मणिपादुकां
समधिरोढुमिमां त्वमिच्छसि ।
प्रथितसत्कुलजोचितभाजनं
भजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥

इति वचो भणितं कलया यदा
नृपभटैः प्रसभं समुदीरितं ।
भवति नात्र मनागपि भिन्नता
भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - 

No comments:

Post a Comment