Saturday, November 8, 2014

Sanskrit blog: Mahatma Gandhi and Prof.Peter



महात्मा गान्धिः तस्य प्राध्यापकः पीटरश्च
महात्मनः गान्धेः विषये काचन कथा प्रचलिता अस्ति । सा एवम् ।


यदा महात्मा गान्धिः विद्यार्थिदशायां लन्डन् नगरे न्यायशास्त्रमधीते स्म तस्य कश्चन प्राध्यापकः पीटरनामा गान्धिं मैत्रेण चक्षुषा न प्रेक्षते स्म । वारं वारं तत्प्राध्यापकेन सह वाग्युद्धं सम्भवति स्म । एकदा भोजनसमये भोजनशालायां गान्धिः यस्मिन् पीठे पीटरः भोजनं कर्तुमुद्यतः आसीत् तत्पीठस्य पार्श्वपीठे एव भोजनं कर्तुं प्रारभत । पीटरः गान्धिमुद्धतं मत्वा रुष्टः अवदत्, “भोः! विहगः सूकरश्च सहभोजनं न कुर्वाते” इत्यवदत् । गान्धिः झटिति “आर्य! अलं क्लेशेन, सत्वरमुड्डये” इति वदन् अन्यं दूरस्थपीठं गतः ।
प्राध्यापकः पीटरः अभिभूतः गान्धये प्रतीकारं कर्तुं समयं प्रतीक्षते स्म । कदाचन पीटरः गान्धिमपृच्छत्, “ गान्धे, यदि मार्गे चरतः तव एककाले वित्तमयस्यूत एकः ज्ञानमयस्यूत अन्यः गोचरौ भवतः चेत् कतरं स्यूतं स्वायत्तीकर्तुमपेक्षसे” इति  । गान्धिः झटिति प्रत्यवदत्, “आर्य! निस्संशयं वित्तस्यूतमपेक्षे” इति । जयशील इव पीटरः अवदत्, “ यदि त्वत्स्थाने  अहमभविष्यं तदा ज्ञानस्यूतमेव अवरिष्यम्” इति । गान्धिः विहस्य प्रत्यवदत्, “आर्य, यस्य यदप्राप्तं तदेव सः स्वीकरोति खलु” इति ।
- - - - 

1 comment:

  1. Very Good !
    Simplified Sanskrit/Devanagari Script. Very few pundits will reveal this truth.
    Why can't we learn Sanskrit and all Indian languages in our own script?
    Don't the Urdu media learn Hindi in their own script?

    क ख ग घ च छ ज झ ट ठ ड ढ ण
    ક ખ ગ ઘ ચ છ જ ઝ ટ ઠ ડ ઢ ણ
    त थ द ध न प फ ब भ म य र ल व
    ત થ દ ધ ન પ ફ બ ભ મ ય ર લ વ
    श स ष ह ळ क्ष ज्ञ रू ऋ श्र त्र कृ ऊँ ॐ
    શ સ ષ હ ળ ક્ષ જ્ઞ રૂ ઋ શ્ર ત્ર કૃ ઊઁ ૐ
    क का कि की कु कू कॅ के कै कॉ को कौ कं कः कँ कृ
    ક કા કિ કી કુ કૂ કૅ કે કૈ કૉ કો કૌ કં કઃ કઁ કૃ
    अ आ इ ई उ ऊ अॅ ऍ ए ऐ ऑ ओ औ अं अः
    અ આ ઇ ઈ ઉ ઊ અૅ ઍ એ ઐ ઑ ઓ ઔ અં અઃ
    अं अँ आं आँ इं ईं उं ऊं एं औं ऐं एँ ईं इं ओँ औं
    અં અઁ આં આઁ ઇં ઈં ઉં ઊં એં ઔં ઐં એઁ ઈં ઇં ઓઁ ઔં

    Ka kha ga gha ca cha ja jha ṭa ṭha ḍa ḍha ṇa
    ta tha da dha na pa pha ba bha ma ya ra la va
    śa sa ṣa ha ḷa kṣa jña rū r̥ śra tra kr̥ ūm̐ 'om
    ka kā ki kī ku kū kĕ kē kai kŏ kō kau kaṁ kaḥ kam̐ kr̥
    a ā i ī u ū a̔ĕ ĕ ē ai ŏ ō au aṁ aḥ
    aṁ am̐ āṁ ām̐ iṁ īṁ uṁ ūṁ ēṁ auṁ aiṁ ēm̐ īṁ iṁ ōm̐ auṁ

    ReplyDelete