Saturday, December 15, 2012

Sanskrit blog: Humour-62

हास्यसीकरः-६२
परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, भोः,शृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय” इति ।
परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च ।
तदा सः ग्राहकः तां वदति, मम गृहनिर्गमनात् प्रभृति बहूनि  दिनान्यतीतानि  । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व इति ।
- - - - 

No comments:

Post a Comment