Saturday, September 1, 2012

Sanskrit blog: Thus spake Timmu the dull-headed


मूढतिम्मुरुवाच

क्षणतोऽपरक्षणं दिनतोऽपरं दिनं
जीवन् स्वकालस्य यापनं कुरु भोः ।
मनसि लघुता कापि सञ्चरतु शुनकवत्
स हि योगविधिरेव  मूढतिम्मो ।।७६७॥ 


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ |
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವಿದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||


- - - - 

No comments:

Post a Comment