Saturday, September 22, 2012

Sanskrit blog: Humour-56

हास्यसीकरः-५६
कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि । इति । युवा प्रत्यवदत्, किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि। सा चिराय मम दृष्टिपथात् लुप्ता । वृद्धः अवदत्, किंरूपा सा ? तस्याः मार्गणे अहं तव सहायः भवेयम् इति । युवा सगर्वं सदुःखं च अवदत्, सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा? इति । वृद्धः प्रत्यवदत्, मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव इति ।
- - - - 

No comments:

Post a Comment