Saturday, August 11, 2012

Sanskrit blog: Humour-53

हास्यसीकरः-५३
काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, भोः, किमिदं कृतं भवता? यावत् भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम् इति । वैद्यः प्रतिवदति, देवि, मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु इति ।
- - - - 

No comments:

Post a Comment