Wednesday, January 4, 2012

Sanskrit blog: A story about Einstein

ऐन्श्टैनकथा
प्रथितभौतविज्ञानी अल्बेर्ट् ऐन्श्टैनः कदाचित् रेल्-याने प्रयाति स्म। प्रयाणपत्रकपरीक्षकः तत्सकाशमागत्य तं प्रयाणपत्रकं दर्शयितुं प्रार्थयत् । ऐन्श्टैनः स्वपरिधानकोषेषु पत्रकममार्गयत् । कुत्रापि तन्न दृष्टम् । तदा परीक्षकः ऐन्श्टैनमभिज्ञाय, अलम् श्रमेण । अहं जाने भवान् पत्रकं निस्संशयं क्रीतवानिति इत्यवदत् । तथापि ऐन्श्टैनः पीठस्य अधः अपि पत्रकमार्गणे निरतः अभवत् । परीक्षकः पुनरपि तमवदत्, आर्य, भवान् श्रमात् विरमतु । पत्रकं विना भवान् प्रयाणं निर्वाहयतु इति । ऐन्श्टैनः तमवदत्, भोः, पत्रके अवरोहणस्थानं निर्दिष्टं खलु ।  अहं विस्मरामि कुत्र गन्तास्मीति इति ।
- - - - 

No comments:

Post a Comment