Friday, January 13, 2012

Sanskrit blog: Solitary Reaper

एकाकिनी लवननिरता


पश्य पार्वतबालिका किमपि मधुरं गायति ।
असौ तत्रैकाकिनी क्षेत्रलवने व्यापृता ॥
गच्छ वा विरमस्व बध्नाति लूनान् लीलया ।
स्वनति सैका शोकदां मधुरगीतिं कामपि ॥
गायनेनाप्लाविताकर्णय त्वमुपत्यका ।
कोऽप्यकूजत् स्वागतं कोकिलो न कदाचन ॥
क्लान्तपान्थगणाय सुश्राव्यगीतिमियत्प्रियाम् ।
पुष्पकाले सान्द्रवननिःशब्दतां खलु भेदयन् ।।
कोऽपि कच्चिन्मां वदेत् सा नु किं वा गायति? ।
किमपि करुणं प्राक्तनं समरचरितं कथयति? ।।
किमुत काञ्चिल्लौकिकीं शोकघटनामभिनवाम्? ।
किमपि गानं तद्भवेत् गायतीव निरन्तरम् ।।
लवननिरता बालिका नमितवदना भाति मे ।
गीतमस्या मे चिरं स्मरणपटले विलसति ।।


इदं नूतनं वृत्तं सुलयचरणानाम यस्य लक्षणः इत्थं भवति ।

सुलयचरणा व्याहृता प्राक्त्रिमात्रागणयुता ।

चतुर्मात्रास्तत्परं चतुष्पञ्च त्वन्तिमे

(३-४-५/४)
The above is a rough rendering of the well known poem, "Solitary Reaper" by Wordsworth. 
- - - -


No comments:

Post a Comment