Saturday, January 21, 2012

Sanskrit blog: Humour-39

हास्यसीकरः-३९
मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूर्त्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्? । धर्मदत्तः झटित्युत्थाय अवदत्, भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि इति ।
- - - -

No comments:

Post a Comment