Sunday, June 12, 2011

Sanskrit blog: A lyric in a new metre

कान्तचरणानाम नवं वृत्तं लक्ष्यश्लोकश्च

नवं वृत्तं एकोनविंशत्यक्षरयुक्तं कान्तचरणानाम निरूप्यते:

म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता कान्तचरणा ।

अस्मिन् कान्तचरणानाम्नि वृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च संभवति ।

- अनेन शृङ्गारमुक्तकेन उदाहृतं च:

पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदम्

याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा ।

भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरम्

स्वेदक्लिन्नापराह्णे विगलितपरिधानं न गणयन् ।।
- - - -

No comments:

Post a Comment