Wednesday, April 6, 2011

Sanskrit blog: Humour_9

हास्यसीकरः_९

कदाचन देवदत्तः रात्र्यां बेङ्गलूरुनगरात् जालार्पेट्टैपुरं गन्तुं बेङ्गलूरु-चेन्नै रेल्-यानमारुरोह । रेल्-यानः जालार्पेट्टैपुरं रात्रौ एकवादनसमये उपागच्छति खलु । अतः सः रेल्-शयनकोष्ठ-निर्वाहकं प्रार्थयत्, अहं कुम्भकर्णवत् स्वपिमि । कृपया भवान् मां बलात् प्रबोध्य जालार्पेट्टैपुरे मम रेल्-यानात् अवरोहणे साहाय्यं करोतु इति । निर्वाहकः देवदत्तस्य प्रार्थनामन्वमन्यत, तथैव करोमि इत्यवदच्च ।

यदा परेद्युः प्रातः रेल्-यानः चेन्नैनगरीमागतः, तदा भ्रुकुटिं कृत्वा दन्तान् कटकटाय्य च इतस्ततः चलन्तं यदि मम दृष्टिपथं गतो भवति तं निर्वाहकं हनिष्यामि इति वदन्तं देवदत्तमितरे अपश्यन् । अन्यतमः अन्यमवदत्, असौ कुतः भ्रान्तचित्त इव इत्थमुच्चैर्जल्पन् अटति? इति । सः प्रत्यवदत्, अस्य विचित्रचेष्टितं न किञ्चित् खलु । प्रायेण त्वं जालार्पेट्टैपुरॆ निर्वाहकेन बलात् प्राबोधितं रेल्-यानात् निष्कासितं इतोऽप्यधिकमपभाषमाणं नरं नापश्यः इति ।

_ _ _ _

No comments:

Post a Comment