Saturday, August 8, 2015

Sanskrit blog: An Ode to the Scientific Spirit-34

विज्ञानसंस्कृतिः-३४

वैद्यशास्त्रे प्रगतिरवितर्क्यसफलतां
प्राप्ता नु नूत्नसफलागदाः मानवं
स्वस्थं प्रकुर्वन्ति शल्यतन्त्रज्ञास्तु
अन्यदेहाङ्गानि लीलया युञ्जते
रोबोटयन्त्राणि शस्त्रवैद्यास्त्वहो
           तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३५ ॥ 
- - - -      

Saturday, August 1, 2015

Sanskrit blog: An Ode to The Scientific Spirit-33

विज्ञानसंस्कृतिः-३३

कृतकधीयन्त्राणि गगने पतङ्गवत्
डयने समर्थाणि शत्रुजननाशे च
चतुरङ्गखेलने वृद्धजनसेवने
गृहकार्यनिर्वहणतन्त्रे च मतिमतो
तद्यन्त्रसर्जने कारणान् संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३४ ॥
- - - - 

Saturday, July 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-32

विज्ञानसंस्कृतिः-३२

चलदूरवाण्यैव कर्षका वणिजश्च
कर्मकाराः स्वकार्यार्थमविरतमहो
सर्वत्र लीलया संलापमग्ना हि
वैद्युतान्तर्जालतन्त्रेण जगदिदं
करतलामलकवत् ज्ञानगोचरमभूत्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३३ ॥
- - - - 

Saturday, July 18, 2015

Sanskrit blog: An Ode to the Scientific Spirit-31

विज्ञानसंस्कृतिः-३१

स्वातन्त्र्यपूर्वभारतदेशसञ्जात-
विदितहरगोविन्दखोराननामान-
मद्भुतपरीक्षकं येन प्रदर्शितो
जीवसूत्रग्रथनमार्गः प्रयोगैश्च
स्मरन्तो नोबेलुपायनोपार्जकम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३२ ॥
- - - -  

Saturday, July 11, 2015

Sanskrit blog: An Ode to the Scientific Spirit-30

विज्ञानसंस्कृतिः -३०
व्योमशास्त्रज्ञेषु निष्णातमप्रतिम-
धीशालिनं चन्द्रशेखरं नक्षत्र-
-गणगात्रसीमानमधिकृत्य साधितः
चन्द्रमर्यादेति विख्यातवरविधिः
येन नोबेल्‍पदकजयिनं समादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३१ ॥
- - - - 

Saturday, July 4, 2015

Sanskrit blog: An Ode to the Scientific Spirit-29

विज्ञानसंस्कृतिः-२९
गणकयन्त्राधारदूरवाक्केन्द्राणि 
कृत्रिमग्रहवाह्यसंवहनकेन्द्राणि 
काचतन्तुस्तोमवाहिनीजालं च 
संज्ञाप्रचारणे सौदामनीरयं 
प्राकल्पयन्कन्दुकीकृतधरण्यां हि 
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३० ॥
----

Saturday, June 27, 2015

Sanskrit blog: An Ode to the Scientific Spirit-28

विज्ञानसंस्कृतिः-२८

प्रथमकृतकोपग्रहं स्पुट्निकं स्मरत
शश्युपग्रहतले प्रथमतो न्यस्तांघ्रि-
मप्रतिमसाहसं तं मानवं नमत
तत्कार्यसाधकानगणितान् च स्मरत
व्योमयानज्ञानसफलतां च स्मरत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २९ ॥ 
- - - - 

Saturday, June 20, 2015

Sanskrit blog: An Ode to the Scientific Spirit-27

विज्ञानसंस्कृतिः-२७

ट्रान्सिस्टरिति लोकविदितोपकरणाद्धि
नवविविधसौकर्यगणजन्मसाध्यता
तत्सम्भवे मुख्यकारणजनत्रयान्
षाक्लीमहोदयं ब्रट्टेनबार्डीन
वर्यौ च तत्साधितं चैव संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २८ ॥
- - - - 

Saturday, June 13, 2015

Sanskrit blog: An Ode to Scientific Spirit-26

विज्ञानसंस्कृतिः-२६

सङ्गणकयन्त्रस्य जनक इति विश्रुतं
ट्यूरिङ्गनामानम् आङ्ग्लदेशस्थितं
विश्वसमरे आङ्ग्लदेशजयकारणम्
सार्वत्रिकं गणकयन्त्रमाविष्कृत्य
शाश्वतयशोभाजनं गण्यमादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २७ ॥
- - - -

Saturday, June 6, 2015

Sanskrit blog: An Ode to the Scientific Spirit-25

विज्ञानसंस्कृतिः-२५

वाट्सनं क्रिक्वर्यम् अतुलप्रभाविनौ
जीवशास्त्राङ्गणे यौ सर्वजीविनाम्
मूलेष्टकाभूतसत्त्वप्रकाशने
सफलतां प्राप्य खलु जगति कीर्तिं चापि
लब्धवन्तौ नमत सत्यसंशोधकौ

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २६ ॥
- - - -