Saturday, November 6, 2021

आयाहि बन्धो

 आयाहि बन्धो

त्वरितमृदुपद्भ्यां त्वमायाहि बन्धो

दौवारिको नास्त्यनावृतं द्वारम् ॥ १ ॥

आगच्छ निःस्वनं स्वागतं ते स्यात्

प्रतीक्षा मदीया सफलं भवेद्द्राक् ॥ २ ॥

बालस्य निद्रेव तूर्णमायाहि

आगच्छ मेघवत् गर्जनं मा भूत् ॥ ३ ॥

आगच्छ चोर इव धरणीं प्लवन्त्वम्

कोऽपि पश्येन्न शृणुयान्न कोऽप्यत्र ॥ ४ ॥

यद्दर्शनीयमिह तदहं त्वपश्यम्

यद्घ्राणयोग्यमिह तदहं त्वजिघ्रम् ॥ ५ ॥

अशृणवमहं श्रव्यमत्रयल्लोके

स्पृश्यानि स्पृष्टानि भोज्यमपि भुक्तं ॥ ६ ॥

नोदनमवश्यं न कर्षणं चापि

सज्जोऽस्मि निर्भरो त्वामनुसरामि ॥ ७ ॥

पश्य मां तव हसितचञ्चलितदृग्भ्यां

नयतु मां ते मृदुलहस्तावलम्बम् ॥ ८ ॥

तव चरणपातमनुसरति मयि बन्धो

स्मितपल्लवं लसतु मम वदनवल्ल्याम् ॥ ९ ॥

_ _ _ _

1 comment: