Wednesday, October 6, 2021

सीतायाः पतये नमः

 सीतायाः पतये नमः

संरक्ष्य कौशिकस्येज्यां भङ्क्त्वा शैवधनुर्महत् ।

मैथिलीं यो पर्यणयत् दृप्तभार्गवदर्पहा ॥ १ ॥

पितुरादेशमादृत्य चतुर्दशसमा वनम् ।

भ्रातृभार्यासमेतः सन् योऽगच्छत् सत्यवाग्वशी ॥ २ ॥

खरसूदनसन्त्रस्तरावणेन हृतां प्रियाम् ।

विचिन्वन् दुःखसन्तप्तः पम्पातीरं जगाम यः ॥ ३ ॥

प्राप्य सुग्रीवसख्यं यो वालिनं वानराधिपम् ।

निहत्य प्राहिणोत्सीतामार्गणार्थं वनौकसः ॥ ४ ॥

उल्लङ्घ्याब्धिं प्राप्य लङ्कां सीतां सम्भाष्य मारुतिः।

लेभे यस्यपरिष्वङ्गं सर्वक्लेशनिवारकम् ॥ ५ ॥

सेतुं निबद्ध्यार्णवस्य रावणादीन् निहत्य च ।

सभार्यो योऽभिषिक्तोऽभूदयोध्यायां तपोधनैः ॥ ६ ॥

तस्मै सर्वशरण्याय सत्यधर्मव्रताय च।

रक्षित्रे जीवलोकस्य स्वजनस्य ममैव च ॥ ७ ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ८ ॥

- - - -

No comments:

Post a Comment