Saturday, December 13, 2014

Sanskrit blog: An ode to scientific spirit-3

विज्ञानसंस्कृतिः-३

प्रक्रियामुपयुज्य गणितस्य समुचिते
प्रतिरूपसर्जने सरलतामवलम्ब्य
दृष्टतथ्यानां निरूपणे सक्षमाः
नूत्नतथ्याविष्करणनिपुणकल्पनाः
विरचयन् विज्ञानसंस्कृतिर्विजयते
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥

विश्वस्य तत्त्वमतिसरलं च सुन्दरम्
मन्यमानास्तस्य मार्गणे शेमुषीं
सततं प्रयुज्य ते सत्यसंशोधकाः
विज्ञानगतिपथे प्राचलन् रंहसा
नाशयन्तो मौढ्यजालानि सर्वथा
तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ४ ॥
- - - - 

No comments:

Post a Comment