Saturday, December 20, 2014

Sanskrit blog: Humour-109

हास्यसीकरः-१०९

कस्मिंश्चित् ग्रामे कयोश्चन दम्पत्योः सुतरां प्रतीपौ बालौ आस्ताम् । प्रायेण ग्रामे यदि किमपि दुष्टकर्म सम्पद्यते चेत् तत् तयोः बालयोः एव कर्म इति प्रथितमभवत् । तयोः व्यथितौ पितरौ ग्रामस्य अचिरमागतस्य पूजकस्य समीपं गत्वा स्वबालयोः विषये समभाषेताम् । पूजकः बालयोः प्रतीपत्वशमने साहाय्यं ददामीति सनिश्चयमकथयत्, “अलं शोकेन । बालयोः एकैकं मिथः संभाषयिष्ये” इति । प्रथमं भ्रात्रोः कनीयान् पूजकं समुपयातः ।पूजकः गम्भीरस्वरेन तमवदत्, “पीठे उपविश” इति । बालः तथाकरोत् ।पूजकः पुनरवदत्, “ईश्वरः कुत्र? वद” बालः मौनमाश्रयत् । पूजकः पुनः उच्चैः अपृच्छत्’ “ईश्वरः कुत्र? शीघ्रं वद” । तदापि बालः न किमप्यवदत् । पूजकः उच्चैस्तरपृच्छत्, “ईश्वरः कुत्र?” । तदा भीतः बालः सहसा गृहमधावत् ।  अग्रजस्य कोष्ठं प्रविश्य द्वारं प्यदधाच्च । कोष्ठे स्थितः अग्रजः अपृच्छत्, “किमभवत्?” इति । बालः ससाध्वसमवदत्, “इदानीं महति कृच्छ्रे पतितौ आवाम् । प्रायेण ईश्वरः नष्टः । पूजकः आवामेव कारणमिति मन्यते खलु” इति ।
- - - - 

No comments:

Post a Comment