Saturday, July 20, 2013

Sanskrit blog: Humour-77

हास्यसीकरः-७७
कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, “भोः, चिन्ताक्रान्तः असि इति मे भाति। किमापन्नम्?” इति ।
 ” किं वदानि ? श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि “  ।
मित्रं प्रत्यवदत्, “ भण, परुत् त्वया किं दत्तम्?”
“ मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् “ 
मित्रम् उच्चैः हसति वदति च ,“त्वया महार्घम् उपायनमेव दत्तम्  । ऐषमः त्वया तस्यै किमपि न देयं खलु।”
” कथमित्थं वदसि?”
“श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् , “जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि ” इति । तदा त्वं स्मितवदनः इत्थं  वदेः, “ मातः, मया परुत्  दत्त्तमुपायनं त्वया
अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि” इति”। 
- - - - 

No comments:

Post a Comment