Saturday, April 20, 2013

Sanskrit blog: Prisoner's dilemma

चोरविकल्पः


द्वौ पुरुषौ किञ्चित् चौर्यं कृतवन्तौ इति संशयात् कारागृहे बद्धौ एकः एकस्मिन् कक्ष्यायां, अन्यः अन्यस्मिन् कक्ष्यायां स्तः । आरक्षकाः अनवाप्तपर्याप्तसाक्ष्याः   तौ अपराधिनौ इति घोषयितुं असमर्था भवन्ति । आरक्षकाः प्रत्येकं पुरुषं मिथः सम्बोधयन्ति, रे, पश्य, यदि त्वम् अन्यपुरुषं विरुद्ध्य साक्ष्यं ददासि चेत्, त्वं मुक्तो भविष्यसि। अन्यः वर्षत्रयपर्यन्तं कारागृहवासं अनुभविष्यति इति । द्वावपि पुरुषौ अन्यं विरुद्ध्य साक्ष्यं दत्तः चेत् तयोः वर्षद्वयपर्यन्तं कारागृहवासः भवति । द्वावपि अन्यं विरुद्ध्य साक्ष्यं न दत्तः चेत्, तदा तयोः एकवर्षपर्यन्तमेव कारागृहवासः । परन्तु अन्यतरोऽपि अन्यः किं चिन्तयित्वा किं करोति इति न जानाति । अस्मिन् संदिग्धस्थितौ तौ किं कुरुतः? अन्यं विरुद्ध्य साक्ष्यं देयं वा न वा? विकल्पाः कोष्टकरूपे अत्र निदर्शिताः

द्वितीयः प्रथमं विरुध्य साक्ष्यं न ददाति
द्वितीयः प्रथमं विरुध्य साक्ष्यं ददाति
प्रथमः द्वितीयं विरुध्य साक्ष्यं न ददाति
द्वयोरपि एकवर्षम्
प्रथमस्य वर्षत्रयम्
द्वितीयः मुक्तः

प्रथमः द्वितीयं विरुध्य साक्ष्यं ददाति
प्रथमः मुक्तः
द्वितीयस्य वर्षत्रयम्
द्वयोरपि वर्षद्वयम्
इयं चोरविकल्पाख्या (prisoner’s dilemma) समस्या स्पर्धावादाख्यायां (game theory) गणितशाखायां चर्चिता ।
- - - - 

No comments:

Post a Comment