Saturday, June 9, 2012

Sanskrit blog: So said Timmu the dull-headed



मूढतिम्मुरुवाच
प्रातरुप्तं बीजमेति किं फलदशाम्
सायमस्त्यत्र खलु कालस्य पात्रम् ।
ओदनं भवति किं तण्डुलं सत्वरम्
तितिक्षा साम्प्रतं मूढतिम्मो ॥ ७८१ ॥


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕಾಳನುದಯದಿ ಬಿತ್ತೆ ಸಂಜೆಗದು ಪೈರಹುದೆ?
ಪಾಲುಂಟು ಕಾಲಂಗೆ ನಮ್ಮ ಕೃಷಿಗಳಲಿ |
ವೇಳೆ ಗಡು ಮರೆತಾತುರದಿನ್ ಅಡುಗೆ ಪಕ್ಕಹುದೆ?
ತಾಳುಮೆಯೆ ಪರಿಪಾಕ ಮಂಕುತಿಮ್ಮ || ೭೮೧ ||
- - - -

No comments:

Post a Comment