Saturday, June 16, 2012

Sanskrit blog-100: Humour-50


ब्लाग्-लेखः-१००
हास्यसीकरः-५०
कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं मर्सिडीस्-कार्-यानम् उपायनरूपेण ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ । अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, कथमिदम् ? तदानीम् तु कार्-यानमुपायनं अददः । इदानीं तु किमपि न ददासि? । देववर्मा प्रत्यवदत्, क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु
- - - -

No comments:

Post a Comment