Saturday, June 27, 2015

Sanskrit blog: An Ode to the Scientific Spirit-28

विज्ञानसंस्कृतिः-२८

प्रथमकृतकोपग्रहं स्पुट्निकं स्मरत
शश्युपग्रहतले प्रथमतो न्यस्तांघ्रि-
मप्रतिमसाहसं तं मानवं नमत
तत्कार्यसाधकानगणितान् च स्मरत
व्योमयानज्ञानसफलतां च स्मरत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २९ ॥ 
- - - - 

Saturday, June 20, 2015

Sanskrit blog: An Ode to the Scientific Spirit-27

विज्ञानसंस्कृतिः-२७

ट्रान्सिस्टरिति लोकविदितोपकरणाद्धि
नवविविधसौकर्यगणजन्मसाध्यता
तत्सम्भवे मुख्यकारणजनत्रयान्
षाक्लीमहोदयं ब्रट्टेनबार्डीन
वर्यौ च तत्साधितं चैव संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २८ ॥
- - - - 

Saturday, June 13, 2015

Sanskrit blog: An Ode to Scientific Spirit-26

विज्ञानसंस्कृतिः-२६

सङ्गणकयन्त्रस्य जनक इति विश्रुतं
ट्यूरिङ्गनामानम् आङ्ग्लदेशस्थितं
विश्वसमरे आङ्ग्लदेशजयकारणम्
सार्वत्रिकं गणकयन्त्रमाविष्कृत्य
शाश्वतयशोभाजनं गण्यमादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २७ ॥
- - - -

Saturday, June 6, 2015

Sanskrit blog: An Ode to the Scientific Spirit-25

विज्ञानसंस्कृतिः-२५

वाट्सनं क्रिक्वर्यम् अतुलप्रभाविनौ
जीवशास्त्राङ्गणे यौ सर्वजीविनाम्
मूलेष्टकाभूतसत्त्वप्रकाशने
सफलतां प्राप्य खलु जगति कीर्तिं चापि
लब्धवन्तौ नमत सत्यसंशोधकौ

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २६ ॥
- - - -  

Saturday, May 30, 2015

Sanskrit blog: An Ode to the Scientific Spirit-24

विज्ञानसंस्कृतिः-२४

अलेक्सांडर् फ़्लमिन्ग् वर्येण वैद्येन
सूक्ष्मगदजनकजन्तून्मूलने जयः
प्राप्तो नु पेनिसिलिनेत्याह्वभेषजात्
नोबलोपायनं प्राप्तं च कोटिशः
रुग्णा निरामया अभवन् तदगदेन

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २५ ॥  
_ _ _ _ 

Saturday, May 23, 2015

Sanskrit blog: An ode to the Scientific Spirit-23

विज्ञानसंस्कृतिः-२३

सीविरामन्नामभारतसुताग्रणी
रामन्प्रभाव इति विदितामवेक्षणां
द्रव्याणुभिर्दीप्तिविकिरणप्रकरणे
साग्रहं सन्दर्श्य नोबलोपायनं
वरभारतरत्नोपाधिमलभत महान्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २४ ॥
- - - - 

Saturday, May 16, 2015

Sanskrit blog: An Ode to the Scientific Spirit-22

विज्ञानसंस्कृतिः-२२

श्रोडिङ्गरं नमत भौतशास्त्राग्रणीं
यो खण्डवादस्य जनक इति विश्रुतो
द्रव्यं कदाचिदप्यणुरूपतां भजेत्
अन्यदा वीचिवत् व्यवहरेदिति महा-
गणितमयवरसमीकरणेन साधितम्

येन तत्संस्कृतेस्ताडयत जयडिंडिमम् ॥ २३ ॥ 
- - - - 

Saturday, May 9, 2015

Sanskrit blog: An Ode to the Scientific Spirit-21

विज्ञानसंस्कृतिः-२१

यो दीप्तिवेगस्य नित्यतामाधृत्य
दिक्कालमिथुनस्य सापेक्षतां तथा
द्रव्यशक्तिद्वयस्यान्योन्यसमतां च
संस्थापयामास संस्मृत्य तं गुरुम्  
ऐन्श्टैनमाल्बर्टुपाह्वममितप्रभम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २२ ॥
- - - - 

Saturday, May 2, 2015

Sanskrit blog: An Ode to the Scientific Spirit-20

विज्ञानसंस्कृतिः-२०

दास्यभावव्यथितदेशेऽस्मदीये हि
सम्भूतवान् कोऽपि महनीयमानवः
तन्तुं विनाकाशमाध्यमे प्रसरणम्
विद्युत्तरङ्गस्य साध्यमिति निरदिशत्
जगदीशचन्द्रबसुमुज्ज्वलं स्मरन्तो

विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २१ ॥
- - - - 

Saturday, April 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-19


विज्ञानसंंस्कृतिः-१९

माक्स्-प्लान्कवर्यो निरदिशत् स्वमेधसा
ऊर्जाप्रसारणं खण्डशो भवतीति
मूलतत्त्वं येन भौतविज्ञानस्य
नूत्नमार्गोऽभवत् खण्डवादस्य वै
बीजवापनमभूत् स्मरन्तो तां कृतिम्
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २० ॥
- - - -